Declension table of mṛtyuñjaya

Deva

NeuterSingularDualPlural
Nominativemṛtyuñjayam mṛtyuñjaye mṛtyuñjayāni
Vocativemṛtyuñjaya mṛtyuñjaye mṛtyuñjayāni
Accusativemṛtyuñjayam mṛtyuñjaye mṛtyuñjayāni
Instrumentalmṛtyuñjayena mṛtyuñjayābhyām mṛtyuñjayaiḥ
Dativemṛtyuñjayāya mṛtyuñjayābhyām mṛtyuñjayebhyaḥ
Ablativemṛtyuñjayāt mṛtyuñjayābhyām mṛtyuñjayebhyaḥ
Genitivemṛtyuñjayasya mṛtyuñjayayoḥ mṛtyuñjayānām
Locativemṛtyuñjaye mṛtyuñjayayoḥ mṛtyuñjayeṣu

Compound mṛtyuñjaya -

Adverb -mṛtyuñjayam -mṛtyuñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria