Declension table of mṛttikāvatī

Deva

FeminineSingularDualPlural
Nominativemṛttikāvatī mṛttikāvatyau mṛttikāvatyaḥ
Vocativemṛttikāvati mṛttikāvatyau mṛttikāvatyaḥ
Accusativemṛttikāvatīm mṛttikāvatyau mṛttikāvatīḥ
Instrumentalmṛttikāvatyā mṛttikāvatībhyām mṛttikāvatībhiḥ
Dativemṛttikāvatyai mṛttikāvatībhyām mṛttikāvatībhyaḥ
Ablativemṛttikāvatyāḥ mṛttikāvatībhyām mṛttikāvatībhyaḥ
Genitivemṛttikāvatyāḥ mṛttikāvatyoḥ mṛttikāvatīnām
Locativemṛttikāvatyām mṛttikāvatyoḥ mṛttikāvatīṣu

Compound mṛttikāvati - mṛttikāvatī -

Adverb -mṛttikāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria