Declension table of mṛttikāghaṭa

Deva

MasculineSingularDualPlural
Nominativemṛttikāghaṭaḥ mṛttikāghaṭau mṛttikāghaṭāḥ
Vocativemṛttikāghaṭa mṛttikāghaṭau mṛttikāghaṭāḥ
Accusativemṛttikāghaṭam mṛttikāghaṭau mṛttikāghaṭān
Instrumentalmṛttikāghaṭena mṛttikāghaṭābhyām mṛttikāghaṭaiḥ
Dativemṛttikāghaṭāya mṛttikāghaṭābhyām mṛttikāghaṭebhyaḥ
Ablativemṛttikāghaṭāt mṛttikāghaṭābhyām mṛttikāghaṭebhyaḥ
Genitivemṛttikāghaṭasya mṛttikāghaṭayoḥ mṛttikāghaṭānām
Locativemṛttikāghaṭe mṛttikāghaṭayoḥ mṛttikāghaṭeṣu

Compound mṛttikāghaṭa -

Adverb -mṛttikāghaṭam -mṛttikāghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria