Declension table of mṛtpiṇḍabuddhi

Deva

MasculineSingularDualPlural
Nominativemṛtpiṇḍabuddhiḥ mṛtpiṇḍabuddhī mṛtpiṇḍabuddhayaḥ
Vocativemṛtpiṇḍabuddhe mṛtpiṇḍabuddhī mṛtpiṇḍabuddhayaḥ
Accusativemṛtpiṇḍabuddhim mṛtpiṇḍabuddhī mṛtpiṇḍabuddhīn
Instrumentalmṛtpiṇḍabuddhinā mṛtpiṇḍabuddhibhyām mṛtpiṇḍabuddhibhiḥ
Dativemṛtpiṇḍabuddhaye mṛtpiṇḍabuddhibhyām mṛtpiṇḍabuddhibhyaḥ
Ablativemṛtpiṇḍabuddheḥ mṛtpiṇḍabuddhibhyām mṛtpiṇḍabuddhibhyaḥ
Genitivemṛtpiṇḍabuddheḥ mṛtpiṇḍabuddhyoḥ mṛtpiṇḍabuddhīnām
Locativemṛtpiṇḍabuddhau mṛtpiṇḍabuddhyoḥ mṛtpiṇḍabuddhiṣu

Compound mṛtpiṇḍabuddhi -

Adverb -mṛtpiṇḍabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria