Declension table of mṛtpiṇḍabuddhi

Deva

FeminineSingularDualPlural
Nominativemṛtpiṇḍabuddhiḥ mṛtpiṇḍabuddhī mṛtpiṇḍabuddhayaḥ
Vocativemṛtpiṇḍabuddhe mṛtpiṇḍabuddhī mṛtpiṇḍabuddhayaḥ
Accusativemṛtpiṇḍabuddhim mṛtpiṇḍabuddhī mṛtpiṇḍabuddhīḥ
Instrumentalmṛtpiṇḍabuddhyā mṛtpiṇḍabuddhibhyām mṛtpiṇḍabuddhibhiḥ
Dativemṛtpiṇḍabuddhyai mṛtpiṇḍabuddhaye mṛtpiṇḍabuddhibhyām mṛtpiṇḍabuddhibhyaḥ
Ablativemṛtpiṇḍabuddhyāḥ mṛtpiṇḍabuddheḥ mṛtpiṇḍabuddhibhyām mṛtpiṇḍabuddhibhyaḥ
Genitivemṛtpiṇḍabuddhyāḥ mṛtpiṇḍabuddheḥ mṛtpiṇḍabuddhyoḥ mṛtpiṇḍabuddhīnām
Locativemṛtpiṇḍabuddhyām mṛtpiṇḍabuddhau mṛtpiṇḍabuddhyoḥ mṛtpiṇḍabuddhiṣu

Compound mṛtpiṇḍabuddhi -

Adverb -mṛtpiṇḍabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria