Declension table of mṛtasañjīvanī

Deva

FeminineSingularDualPlural
Nominativemṛtasañjīvanī mṛtasañjīvanyau mṛtasañjīvanyaḥ
Vocativemṛtasañjīvani mṛtasañjīvanyau mṛtasañjīvanyaḥ
Accusativemṛtasañjīvanīm mṛtasañjīvanyau mṛtasañjīvanīḥ
Instrumentalmṛtasañjīvanyā mṛtasañjīvanībhyām mṛtasañjīvanībhiḥ
Dativemṛtasañjīvanyai mṛtasañjīvanībhyām mṛtasañjīvanībhyaḥ
Ablativemṛtasañjīvanyāḥ mṛtasañjīvanībhyām mṛtasañjīvanībhyaḥ
Genitivemṛtasañjīvanyāḥ mṛtasañjīvanyoḥ mṛtasañjīvanīnām
Locativemṛtasañjīvanyām mṛtasañjīvanyoḥ mṛtasañjīvanīṣu

Compound mṛtasañjīvani - mṛtasañjīvanī -

Adverb -mṛtasañjīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria