Declension table of mṛtāṇḍa

Deva

NeuterSingularDualPlural
Nominativemṛtāṇḍam mṛtāṇḍe mṛtāṇḍāni
Vocativemṛtāṇḍa mṛtāṇḍe mṛtāṇḍāni
Accusativemṛtāṇḍam mṛtāṇḍe mṛtāṇḍāni
Instrumentalmṛtāṇḍena mṛtāṇḍābhyām mṛtāṇḍaiḥ
Dativemṛtāṇḍāya mṛtāṇḍābhyām mṛtāṇḍebhyaḥ
Ablativemṛtāṇḍāt mṛtāṇḍābhyām mṛtāṇḍebhyaḥ
Genitivemṛtāṇḍasya mṛtāṇḍayoḥ mṛtāṇḍānām
Locativemṛtāṇḍe mṛtāṇḍayoḥ mṛtāṇḍeṣu

Compound mṛtāṇḍa -

Adverb -mṛtāṇḍam -mṛtāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria