Declension table of mṛtāṇḍa

Deva

MasculineSingularDualPlural
Nominativemṛtāṇḍaḥ mṛtāṇḍau mṛtāṇḍāḥ
Vocativemṛtāṇḍa mṛtāṇḍau mṛtāṇḍāḥ
Accusativemṛtāṇḍam mṛtāṇḍau mṛtāṇḍān
Instrumentalmṛtāṇḍena mṛtāṇḍābhyām mṛtāṇḍaiḥ mṛtāṇḍebhiḥ
Dativemṛtāṇḍāya mṛtāṇḍābhyām mṛtāṇḍebhyaḥ
Ablativemṛtāṇḍāt mṛtāṇḍābhyām mṛtāṇḍebhyaḥ
Genitivemṛtāṇḍasya mṛtāṇḍayoḥ mṛtāṇḍānām
Locativemṛtāṇḍe mṛtāṇḍayoḥ mṛtāṇḍeṣu

Compound mṛtāṇḍa -

Adverb -mṛtāṇḍam -mṛtāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria