Declension table of mṛkaṇḍa

Deva

MasculineSingularDualPlural
Nominativemṛkaṇḍaḥ mṛkaṇḍau mṛkaṇḍāḥ
Vocativemṛkaṇḍa mṛkaṇḍau mṛkaṇḍāḥ
Accusativemṛkaṇḍam mṛkaṇḍau mṛkaṇḍān
Instrumentalmṛkaṇḍena mṛkaṇḍābhyām mṛkaṇḍaiḥ mṛkaṇḍebhiḥ
Dativemṛkaṇḍāya mṛkaṇḍābhyām mṛkaṇḍebhyaḥ
Ablativemṛkaṇḍāt mṛkaṇḍābhyām mṛkaṇḍebhyaḥ
Genitivemṛkaṇḍasya mṛkaṇḍayoḥ mṛkaṇḍānām
Locativemṛkaṇḍe mṛkaṇḍayoḥ mṛkaṇḍeṣu

Compound mṛkaṇḍa -

Adverb -mṛkaṇḍam -mṛkaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria