Declension table of mṛgendrāgama

Deva

MasculineSingularDualPlural
Nominativemṛgendrāgamaḥ mṛgendrāgamau mṛgendrāgamāḥ
Vocativemṛgendrāgama mṛgendrāgamau mṛgendrāgamāḥ
Accusativemṛgendrāgamam mṛgendrāgamau mṛgendrāgamān
Instrumentalmṛgendrāgameṇa mṛgendrāgamābhyām mṛgendrāgamaiḥ mṛgendrāgamebhiḥ
Dativemṛgendrāgamāya mṛgendrāgamābhyām mṛgendrāgamebhyaḥ
Ablativemṛgendrāgamāt mṛgendrāgamābhyām mṛgendrāgamebhyaḥ
Genitivemṛgendrāgamasya mṛgendrāgamayoḥ mṛgendrāgamāṇām
Locativemṛgendrāgame mṛgendrāgamayoḥ mṛgendrāgameṣu

Compound mṛgendrāgama -

Adverb -mṛgendrāgamam -mṛgendrāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria