Declension table of mṛgendra

Deva

MasculineSingularDualPlural
Nominativemṛgendraḥ mṛgendrau mṛgendrāḥ
Vocativemṛgendra mṛgendrau mṛgendrāḥ
Accusativemṛgendram mṛgendrau mṛgendrān
Instrumentalmṛgendreṇa mṛgendrābhyām mṛgendraiḥ mṛgendrebhiḥ
Dativemṛgendrāya mṛgendrābhyām mṛgendrebhyaḥ
Ablativemṛgendrāt mṛgendrābhyām mṛgendrebhyaḥ
Genitivemṛgendrasya mṛgendrayoḥ mṛgendrāṇām
Locativemṛgendre mṛgendrayoḥ mṛgendreṣu

Compound mṛgendra -

Adverb -mṛgendram -mṛgendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria