Declension table of mṛgaśāva

Deva

MasculineSingularDualPlural
Nominativemṛgaśāvaḥ mṛgaśāvau mṛgaśāvāḥ
Vocativemṛgaśāva mṛgaśāvau mṛgaśāvāḥ
Accusativemṛgaśāvam mṛgaśāvau mṛgaśāvān
Instrumentalmṛgaśāvena mṛgaśāvābhyām mṛgaśāvaiḥ mṛgaśāvebhiḥ
Dativemṛgaśāvāya mṛgaśāvābhyām mṛgaśāvebhyaḥ
Ablativemṛgaśāvāt mṛgaśāvābhyām mṛgaśāvebhyaḥ
Genitivemṛgaśāvasya mṛgaśāvayoḥ mṛgaśāvānām
Locativemṛgaśāve mṛgaśāvayoḥ mṛgaśāveṣu

Compound mṛgaśāva -

Adverb -mṛgaśāvam -mṛgaśāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria