सुबन्तावली मृगयु

Roma

पुमान्एकद्विबहु
प्रथमामृगयुः मृगयू मृगयवः
सम्बोधनम्मृगयो मृगयू मृगयवः
द्वितीयामृगयुम् मृगयू मृगयून्
तृतीयामृगयुणा मृगयुभ्याम् मृगयुभिः
चतुर्थीमृगयवे मृगयुभ्याम् मृगयुभ्यः
पञ्चमीमृगयोः मृगयुभ्याम् मृगयुभ्यः
षष्ठीमृगयोः मृगय्वोः मृगयूणाम्
सप्तमीमृगयौ मृगय्वोः मृगयुषु

समास मृगयु

अव्यय ॰मृगयु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria