सुबन्तावली ?मृगयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामृगयिष्यमाणः मृगयिष्यमाणौ मृगयिष्यमाणाः
सम्बोधनम्मृगयिष्यमाण मृगयिष्यमाणौ मृगयिष्यमाणाः
द्वितीयामृगयिष्यमाणम् मृगयिष्यमाणौ मृगयिष्यमाणान्
तृतीयामृगयिष्यमाणेन मृगयिष्यमाणाभ्याम् मृगयिष्यमाणैः मृगयिष्यमाणेभिः
चतुर्थीमृगयिष्यमाणाय मृगयिष्यमाणाभ्याम् मृगयिष्यमाणेभ्यः
पञ्चमीमृगयिष्यमाणात् मृगयिष्यमाणाभ्याम् मृगयिष्यमाणेभ्यः
षष्ठीमृगयिष्यमाणस्य मृगयिष्यमाणयोः मृगयिष्यमाणानाम्
सप्तमीमृगयिष्यमाणे मृगयिष्यमाणयोः मृगयिष्यमाणेषु

समास मृगयिष्यमाण

अव्यय ॰मृगयिष्यमाणम् ॰मृगयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria