Declension table of mṛgayāvihārin

Deva

NeuterSingularDualPlural
Nominativemṛgayāvihāri mṛgayāvihāriṇī mṛgayāvihārīṇi
Vocativemṛgayāvihārin mṛgayāvihāri mṛgayāvihāriṇī mṛgayāvihārīṇi
Accusativemṛgayāvihāri mṛgayāvihāriṇī mṛgayāvihārīṇi
Instrumentalmṛgayāvihāriṇā mṛgayāvihāribhyām mṛgayāvihāribhiḥ
Dativemṛgayāvihāriṇe mṛgayāvihāribhyām mṛgayāvihāribhyaḥ
Ablativemṛgayāvihāriṇaḥ mṛgayāvihāribhyām mṛgayāvihāribhyaḥ
Genitivemṛgayāvihāriṇaḥ mṛgayāvihāriṇoḥ mṛgayāvihāriṇām
Locativemṛgayāvihāriṇi mṛgayāvihāriṇoḥ mṛgayāvihāriṣu

Compound mṛgayāvihāri -

Adverb -mṛgayāvihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria