Declension table of mṛgavana

Deva

NeuterSingularDualPlural
Nominativemṛgavanam mṛgavane mṛgavanāni
Vocativemṛgavana mṛgavane mṛgavanāni
Accusativemṛgavanam mṛgavane mṛgavanāni
Instrumentalmṛgavanena mṛgavanābhyām mṛgavanaiḥ
Dativemṛgavanāya mṛgavanābhyām mṛgavanebhyaḥ
Ablativemṛgavanāt mṛgavanābhyām mṛgavanebhyaḥ
Genitivemṛgavanasya mṛgavanayoḥ mṛgavanānām
Locativemṛgavane mṛgavanayoḥ mṛgavaneṣu

Compound mṛgavana -

Adverb -mṛgavanam -mṛgavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria