Declension table of mṛgatṛṣṇikā

Deva

FeminineSingularDualPlural
Nominativemṛgatṛṣṇikā mṛgatṛṣṇike mṛgatṛṣṇikāḥ
Vocativemṛgatṛṣṇike mṛgatṛṣṇike mṛgatṛṣṇikāḥ
Accusativemṛgatṛṣṇikām mṛgatṛṣṇike mṛgatṛṣṇikāḥ
Instrumentalmṛgatṛṣṇikayā mṛgatṛṣṇikābhyām mṛgatṛṣṇikābhiḥ
Dativemṛgatṛṣṇikāyai mṛgatṛṣṇikābhyām mṛgatṛṣṇikābhyaḥ
Ablativemṛgatṛṣṇikāyāḥ mṛgatṛṣṇikābhyām mṛgatṛṣṇikābhyaḥ
Genitivemṛgatṛṣṇikāyāḥ mṛgatṛṣṇikayoḥ mṛgatṛṣṇikānām
Locativemṛgatṛṣṇikāyām mṛgatṛṣṇikayoḥ mṛgatṛṣṇikāsu

Adverb -mṛgatṛṣṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria