Declension table of mṛgamanda

Deva

MasculineSingularDualPlural
Nominativemṛgamandaḥ mṛgamandau mṛgamandāḥ
Vocativemṛgamanda mṛgamandau mṛgamandāḥ
Accusativemṛgamandam mṛgamandau mṛgamandān
Instrumentalmṛgamandena mṛgamandābhyām mṛgamandaiḥ mṛgamandebhiḥ
Dativemṛgamandāya mṛgamandābhyām mṛgamandebhyaḥ
Ablativemṛgamandāt mṛgamandābhyām mṛgamandebhyaḥ
Genitivemṛgamandasya mṛgamandayoḥ mṛgamandānām
Locativemṛgamande mṛgamandayoḥ mṛgamandeṣu

Compound mṛgamanda -

Adverb -mṛgamandam -mṛgamandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria