सुबन्तावली मृगमद

Roma

पुमान्एकद्विबहु
प्रथमामृगमदः मृगमदौ मृगमदाः
सम्बोधनम्मृगमद मृगमदौ मृगमदाः
द्वितीयामृगमदम् मृगमदौ मृगमदान्
तृतीयामृगमदेन मृगमदाभ्याम् मृगमदैः मृगमदेभिः
चतुर्थीमृगमदाय मृगमदाभ्याम् मृगमदेभ्यः
पञ्चमीमृगमदात् मृगमदाभ्याम् मृगमदेभ्यः
षष्ठीमृगमदस्य मृगमदयोः मृगमदानाम्
सप्तमीमृगमदे मृगमदयोः मृगमदेषु

समास मृगमद

अव्यय ॰मृगमदम् ॰मृगमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria