Declension table of mṛgacāriṇī

Deva

FeminineSingularDualPlural
Nominativemṛgacāriṇī mṛgacāriṇyau mṛgacāriṇyaḥ
Vocativemṛgacāriṇi mṛgacāriṇyau mṛgacāriṇyaḥ
Accusativemṛgacāriṇīm mṛgacāriṇyau mṛgacāriṇīḥ
Instrumentalmṛgacāriṇyā mṛgacāriṇībhyām mṛgacāriṇībhiḥ
Dativemṛgacāriṇyai mṛgacāriṇībhyām mṛgacāriṇībhyaḥ
Ablativemṛgacāriṇyāḥ mṛgacāriṇībhyām mṛgacāriṇībhyaḥ
Genitivemṛgacāriṇyāḥ mṛgacāriṇyoḥ mṛgacāriṇīnām
Locativemṛgacāriṇyām mṛgacāriṇyoḥ mṛgacāriṇīṣu

Compound mṛgacāriṇi - mṛgacāriṇī -

Adverb -mṛgacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria