Declension table of mṛgāvidh

Deva

NeuterSingularDualPlural
Nominativemṛgāvit mṛgāvidhī mṛgāvindhi
Vocativemṛgāvit mṛgāvidhī mṛgāvindhi
Accusativemṛgāvit mṛgāvidhī mṛgāvindhi
Instrumentalmṛgāvidhā mṛgāvidbhyām mṛgāvidbhiḥ
Dativemṛgāvidhe mṛgāvidbhyām mṛgāvidbhyaḥ
Ablativemṛgāvidhaḥ mṛgāvidbhyām mṛgāvidbhyaḥ
Genitivemṛgāvidhaḥ mṛgāvidhoḥ mṛgāvidhām
Locativemṛgāvidhi mṛgāvidhoḥ mṛgāvitsu

Compound mṛgāvit -

Adverb -mṛgāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria