Declension table of mṛgāvidh

Deva

MasculineSingularDualPlural
Nominativemṛgāvit mṛgāvidhau mṛgāvidhaḥ
Vocativemṛgāvit mṛgāvidhau mṛgāvidhaḥ
Accusativemṛgāvidham mṛgāvidhau mṛgāvidhaḥ
Instrumentalmṛgāvidhā mṛgāvidbhyām mṛgāvidbhiḥ
Dativemṛgāvidhe mṛgāvidbhyām mṛgāvidbhyaḥ
Ablativemṛgāvidhaḥ mṛgāvidbhyām mṛgāvidbhyaḥ
Genitivemṛgāvidhaḥ mṛgāvidhoḥ mṛgāvidhām
Locativemṛgāvidhi mṛgāvidhoḥ mṛgāvitsu

Compound mṛgāvit -

Adverb -mṛgāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria