Declension table of mṛgāvat

Deva

MasculineSingularDualPlural
Nominativemṛgāvān mṛgāvantau mṛgāvantaḥ
Vocativemṛgāvan mṛgāvantau mṛgāvantaḥ
Accusativemṛgāvantam mṛgāvantau mṛgāvataḥ
Instrumentalmṛgāvatā mṛgāvadbhyām mṛgāvadbhiḥ
Dativemṛgāvate mṛgāvadbhyām mṛgāvadbhyaḥ
Ablativemṛgāvataḥ mṛgāvadbhyām mṛgāvadbhyaḥ
Genitivemṛgāvataḥ mṛgāvatoḥ mṛgāvatām
Locativemṛgāvati mṛgāvatoḥ mṛgāvatsu

Compound mṛgāvat -

Adverb -mṛgāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria