Declension table of mṛgākṣī

Deva

FeminineSingularDualPlural
Nominativemṛgākṣī mṛgākṣyau mṛgākṣyaḥ
Vocativemṛgākṣi mṛgākṣyau mṛgākṣyaḥ
Accusativemṛgākṣīm mṛgākṣyau mṛgākṣīḥ
Instrumentalmṛgākṣyā mṛgākṣībhyām mṛgākṣībhiḥ
Dativemṛgākṣyai mṛgākṣībhyām mṛgākṣībhyaḥ
Ablativemṛgākṣyāḥ mṛgākṣībhyām mṛgākṣībhyaḥ
Genitivemṛgākṣyāḥ mṛgākṣyoḥ mṛgākṣīṇām
Locativemṛgākṣyām mṛgākṣyoḥ mṛgākṣīṣu

Compound mṛgākṣi - mṛgākṣī -

Adverb -mṛgākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria