Declension table of mṛgāṅkavat

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkavān mṛgāṅkavantau mṛgāṅkavantaḥ
Vocativemṛgāṅkavan mṛgāṅkavantau mṛgāṅkavantaḥ
Accusativemṛgāṅkavantam mṛgāṅkavantau mṛgāṅkavataḥ
Instrumentalmṛgāṅkavatā mṛgāṅkavadbhyām mṛgāṅkavadbhiḥ
Dativemṛgāṅkavate mṛgāṅkavadbhyām mṛgāṅkavadbhyaḥ
Ablativemṛgāṅkavataḥ mṛgāṅkavadbhyām mṛgāṅkavadbhyaḥ
Genitivemṛgāṅkavataḥ mṛgāṅkavatoḥ mṛgāṅkavatām
Locativemṛgāṅkavati mṛgāṅkavatoḥ mṛgāṅkavatsu

Compound mṛgāṅkavat -

Adverb -mṛgāṅkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria