Declension table of mṛgāṅkāvalī

Deva

FeminineSingularDualPlural
Nominativemṛgāṅkāvalī mṛgāṅkāvalyau mṛgāṅkāvalyaḥ
Vocativemṛgāṅkāvali mṛgāṅkāvalyau mṛgāṅkāvalyaḥ
Accusativemṛgāṅkāvalīm mṛgāṅkāvalyau mṛgāṅkāvalīḥ
Instrumentalmṛgāṅkāvalyā mṛgāṅkāvalībhyām mṛgāṅkāvalībhiḥ
Dativemṛgāṅkāvalyai mṛgāṅkāvalībhyām mṛgāṅkāvalībhyaḥ
Ablativemṛgāṅkāvalyāḥ mṛgāṅkāvalībhyām mṛgāṅkāvalībhyaḥ
Genitivemṛgāṅkāvalyāḥ mṛgāṅkāvalyoḥ mṛgāṅkāvalīnām
Locativemṛgāṅkāvalyām mṛgāṅkāvalyoḥ mṛgāṅkāvalīṣu

Compound mṛgāṅkāvali - mṛgāṅkāvalī -

Adverb -mṛgāṅkāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria