Declension table of mṛgāṅka

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkaḥ mṛgāṅkau mṛgāṅkāḥ
Vocativemṛgāṅka mṛgāṅkau mṛgāṅkāḥ
Accusativemṛgāṅkam mṛgāṅkau mṛgāṅkān
Instrumentalmṛgāṅkeṇa mṛgāṅkābhyām mṛgāṅkaiḥ mṛgāṅkebhiḥ
Dativemṛgāṅkāya mṛgāṅkābhyām mṛgāṅkebhyaḥ
Ablativemṛgāṅkāt mṛgāṅkābhyām mṛgāṅkebhyaḥ
Genitivemṛgāṅkasya mṛgāṅkayoḥ mṛgāṅkāṇām
Locativemṛgāṅke mṛgāṅkayoḥ mṛgāṅkeṣu

Compound mṛgāṅka -

Adverb -mṛgāṅkam -mṛgāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria