Declension table of mṛdvīka

Deva

NeuterSingularDualPlural
Nominativemṛdvīkam mṛdvīke mṛdvīkāni
Vocativemṛdvīka mṛdvīke mṛdvīkāni
Accusativemṛdvīkam mṛdvīke mṛdvīkāni
Instrumentalmṛdvīkena mṛdvīkābhyām mṛdvīkaiḥ
Dativemṛdvīkāya mṛdvīkābhyām mṛdvīkebhyaḥ
Ablativemṛdvīkāt mṛdvīkābhyām mṛdvīkebhyaḥ
Genitivemṛdvīkasya mṛdvīkayoḥ mṛdvīkānām
Locativemṛdvīke mṛdvīkayoḥ mṛdvīkeṣu

Compound mṛdvīka -

Adverb -mṛdvīkam -mṛdvīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria