Declension table of mṛdvīka

Deva

MasculineSingularDualPlural
Nominativemṛdvīkaḥ mṛdvīkau mṛdvīkāḥ
Vocativemṛdvīka mṛdvīkau mṛdvīkāḥ
Accusativemṛdvīkam mṛdvīkau mṛdvīkān
Instrumentalmṛdvīkena mṛdvīkābhyām mṛdvīkaiḥ mṛdvīkebhiḥ
Dativemṛdvīkāya mṛdvīkābhyām mṛdvīkebhyaḥ
Ablativemṛdvīkāt mṛdvīkābhyām mṛdvīkebhyaḥ
Genitivemṛdvīkasya mṛdvīkayoḥ mṛdvīkānām
Locativemṛdvīke mṛdvīkayoḥ mṛdvīkeṣu

Compound mṛdvīka -

Adverb -mṛdvīkam -mṛdvīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria