Declension table of mṛduviśada

Deva

NeuterSingularDualPlural
Nominativemṛduviśadam mṛduviśade mṛduviśadāni
Vocativemṛduviśada mṛduviśade mṛduviśadāni
Accusativemṛduviśadam mṛduviśade mṛduviśadāni
Instrumentalmṛduviśadena mṛduviśadābhyām mṛduviśadaiḥ
Dativemṛduviśadāya mṛduviśadābhyām mṛduviśadebhyaḥ
Ablativemṛduviśadāt mṛduviśadābhyām mṛduviśadebhyaḥ
Genitivemṛduviśadasya mṛduviśadayoḥ mṛduviśadānām
Locativemṛduviśade mṛduviśadayoḥ mṛduviśadeṣu

Compound mṛduviśada -

Adverb -mṛduviśadam -mṛduviśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria