Declension table of mṛduviśada

Deva

MasculineSingularDualPlural
Nominativemṛduviśadaḥ mṛduviśadau mṛduviśadāḥ
Vocativemṛduviśada mṛduviśadau mṛduviśadāḥ
Accusativemṛduviśadam mṛduviśadau mṛduviśadān
Instrumentalmṛduviśadena mṛduviśadābhyām mṛduviśadaiḥ
Dativemṛduviśadāya mṛduviśadābhyām mṛduviśadebhyaḥ
Ablativemṛduviśadāt mṛduviśadābhyām mṛduviśadebhyaḥ
Genitivemṛduviśadasya mṛduviśadayoḥ mṛduviśadānām
Locativemṛduviśade mṛduviśadayoḥ mṛduviśadeṣu

Compound mṛduviśada -

Adverb -mṛduviśadam -mṛduviśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria