Declension table of mṛdupūrva

Deva

NeuterSingularDualPlural
Nominativemṛdupūrvam mṛdupūrve mṛdupūrvāṇi
Vocativemṛdupūrva mṛdupūrve mṛdupūrvāṇi
Accusativemṛdupūrvam mṛdupūrve mṛdupūrvāṇi
Instrumentalmṛdupūrveṇa mṛdupūrvābhyām mṛdupūrvaiḥ
Dativemṛdupūrvāya mṛdupūrvābhyām mṛdupūrvebhyaḥ
Ablativemṛdupūrvāt mṛdupūrvābhyām mṛdupūrvebhyaḥ
Genitivemṛdupūrvasya mṛdupūrvayoḥ mṛdupūrvāṇām
Locativemṛdupūrve mṛdupūrvayoḥ mṛdupūrveṣu

Compound mṛdupūrva -

Adverb -mṛdupūrvam -mṛdupūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria