Declension table of mṛdupūrva

Deva

MasculineSingularDualPlural
Nominativemṛdupūrvaḥ mṛdupūrvau mṛdupūrvāḥ
Vocativemṛdupūrva mṛdupūrvau mṛdupūrvāḥ
Accusativemṛdupūrvam mṛdupūrvau mṛdupūrvān
Instrumentalmṛdupūrveṇa mṛdupūrvābhyām mṛdupūrvaiḥ mṛdupūrvebhiḥ
Dativemṛdupūrvāya mṛdupūrvābhyām mṛdupūrvebhyaḥ
Ablativemṛdupūrvāt mṛdupūrvābhyām mṛdupūrvebhyaḥ
Genitivemṛdupūrvasya mṛdupūrvayoḥ mṛdupūrvāṇām
Locativemṛdupūrve mṛdupūrvayoḥ mṛdupūrveṣu

Compound mṛdupūrva -

Adverb -mṛdupūrvam -mṛdupūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria