Declension table of mṛdubhava

Deva

MasculineSingularDualPlural
Nominativemṛdubhavaḥ mṛdubhavau mṛdubhavāḥ
Vocativemṛdubhava mṛdubhavau mṛdubhavāḥ
Accusativemṛdubhavam mṛdubhavau mṛdubhavān
Instrumentalmṛdubhavena mṛdubhavābhyām mṛdubhavaiḥ mṛdubhavebhiḥ
Dativemṛdubhavāya mṛdubhavābhyām mṛdubhavebhyaḥ
Ablativemṛdubhavāt mṛdubhavābhyām mṛdubhavebhyaḥ
Genitivemṛdubhavasya mṛdubhavayoḥ mṛdubhavānām
Locativemṛdubhave mṛdubhavayoḥ mṛdubhaveṣu

Compound mṛdubhava -

Adverb -mṛdubhavam -mṛdubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria