Declension table of mṛdubhāṣin

Deva

MasculineSingularDualPlural
Nominativemṛdubhāṣī mṛdubhāṣiṇau mṛdubhāṣiṇaḥ
Vocativemṛdubhāṣin mṛdubhāṣiṇau mṛdubhāṣiṇaḥ
Accusativemṛdubhāṣiṇam mṛdubhāṣiṇau mṛdubhāṣiṇaḥ
Instrumentalmṛdubhāṣiṇā mṛdubhāṣibhyām mṛdubhāṣibhiḥ
Dativemṛdubhāṣiṇe mṛdubhāṣibhyām mṛdubhāṣibhyaḥ
Ablativemṛdubhāṣiṇaḥ mṛdubhāṣibhyām mṛdubhāṣibhyaḥ
Genitivemṛdubhāṣiṇaḥ mṛdubhāṣiṇoḥ mṛdubhāṣiṇām
Locativemṛdubhāṣiṇi mṛdubhāṣiṇoḥ mṛdubhāṣiṣu

Compound mṛdubhāṣi -

Adverb -mṛdubhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria