Declension table of mṛdiman

Deva

MasculineSingularDualPlural
Nominativemṛdimā mṛdimānau mṛdimānaḥ
Vocativemṛdiman mṛdimānau mṛdimānaḥ
Accusativemṛdimānam mṛdimānau mṛdimnaḥ
Instrumentalmṛdimnā mṛdimabhyām mṛdimabhiḥ
Dativemṛdimne mṛdimabhyām mṛdimabhyaḥ
Ablativemṛdimnaḥ mṛdimabhyām mṛdimabhyaḥ
Genitivemṛdimnaḥ mṛdimnoḥ mṛdimnām
Locativemṛdimni mṛdimani mṛdimnoḥ mṛdimasu

Compound mṛdima -

Adverb -mṛdimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria