Declension table of mṛdghaṭa

Deva

MasculineSingularDualPlural
Nominativemṛdghaṭaḥ mṛdghaṭau mṛdghaṭāḥ
Vocativemṛdghaṭa mṛdghaṭau mṛdghaṭāḥ
Accusativemṛdghaṭam mṛdghaṭau mṛdghaṭān
Instrumentalmṛdghaṭena mṛdghaṭābhyām mṛdghaṭaiḥ mṛdghaṭebhiḥ
Dativemṛdghaṭāya mṛdghaṭābhyām mṛdghaṭebhyaḥ
Ablativemṛdghaṭāt mṛdghaṭābhyām mṛdghaṭebhyaḥ
Genitivemṛdghaṭasya mṛdghaṭayoḥ mṛdghaṭānām
Locativemṛdghaṭe mṛdghaṭayoḥ mṛdghaṭeṣu

Compound mṛdghaṭa -

Adverb -mṛdghaṭam -mṛdghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria