Declension table of mṛdaṅgika

Deva

MasculineSingularDualPlural
Nominativemṛdaṅgikaḥ mṛdaṅgikau mṛdaṅgikāḥ
Vocativemṛdaṅgika mṛdaṅgikau mṛdaṅgikāḥ
Accusativemṛdaṅgikam mṛdaṅgikau mṛdaṅgikān
Instrumentalmṛdaṅgikena mṛdaṅgikābhyām mṛdaṅgikaiḥ mṛdaṅgikebhiḥ
Dativemṛdaṅgikāya mṛdaṅgikābhyām mṛdaṅgikebhyaḥ
Ablativemṛdaṅgikāt mṛdaṅgikābhyām mṛdaṅgikebhyaḥ
Genitivemṛdaṅgikasya mṛdaṅgikayoḥ mṛdaṅgikānām
Locativemṛdaṅgike mṛdaṅgikayoḥ mṛdaṅgikeṣu

Compound mṛdaṅgika -

Adverb -mṛdaṅgikam -mṛdaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria