Declension table of mṛcchakaṭikā

Deva

FeminineSingularDualPlural
Nominativemṛcchakaṭikā mṛcchakaṭike mṛcchakaṭikāḥ
Vocativemṛcchakaṭike mṛcchakaṭike mṛcchakaṭikāḥ
Accusativemṛcchakaṭikām mṛcchakaṭike mṛcchakaṭikāḥ
Instrumentalmṛcchakaṭikayā mṛcchakaṭikābhyām mṛcchakaṭikābhiḥ
Dativemṛcchakaṭikāyai mṛcchakaṭikābhyām mṛcchakaṭikābhyaḥ
Ablativemṛcchakaṭikāyāḥ mṛcchakaṭikābhyām mṛcchakaṭikābhyaḥ
Genitivemṛcchakaṭikāyāḥ mṛcchakaṭikayoḥ mṛcchakaṭikānām
Locativemṛcchakaṭikāyām mṛcchakaṭikayoḥ mṛcchakaṭikāsu

Adverb -mṛcchakaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria