Declension table of mṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemṛṣyamāṇam mṛṣyamāṇe mṛṣyamāṇāni
Vocativemṛṣyamāṇa mṛṣyamāṇe mṛṣyamāṇāni
Accusativemṛṣyamāṇam mṛṣyamāṇe mṛṣyamāṇāni
Instrumentalmṛṣyamāṇena mṛṣyamāṇābhyām mṛṣyamāṇaiḥ
Dativemṛṣyamāṇāya mṛṣyamāṇābhyām mṛṣyamāṇebhyaḥ
Ablativemṛṣyamāṇāt mṛṣyamāṇābhyām mṛṣyamāṇebhyaḥ
Genitivemṛṣyamāṇasya mṛṣyamāṇayoḥ mṛṣyamāṇānām
Locativemṛṣyamāṇe mṛṣyamāṇayoḥ mṛṣyamāṇeṣu

Compound mṛṣyamāṇa -

Adverb -mṛṣyamāṇam -mṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria