Declension table of mṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛṣyamāṇaḥ mṛṣyamāṇau mṛṣyamāṇāḥ
Vocativemṛṣyamāṇa mṛṣyamāṇau mṛṣyamāṇāḥ
Accusativemṛṣyamāṇam mṛṣyamāṇau mṛṣyamāṇān
Instrumentalmṛṣyamāṇena mṛṣyamāṇābhyām mṛṣyamāṇaiḥ mṛṣyamāṇebhiḥ
Dativemṛṣyamāṇāya mṛṣyamāṇābhyām mṛṣyamāṇebhyaḥ
Ablativemṛṣyamāṇāt mṛṣyamāṇābhyām mṛṣyamāṇebhyaḥ
Genitivemṛṣyamāṇasya mṛṣyamāṇayoḥ mṛṣyamāṇānām
Locativemṛṣyamāṇe mṛṣyamāṇayoḥ mṛṣyamāṇeṣu

Compound mṛṣyamāṇa -

Adverb -mṛṣyamāṇam -mṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria