Declension table of ?mṛṣāyitavyā

Deva

FeminineSingularDualPlural
Nominativemṛṣāyitavyā mṛṣāyitavye mṛṣāyitavyāḥ
Vocativemṛṣāyitavye mṛṣāyitavye mṛṣāyitavyāḥ
Accusativemṛṣāyitavyām mṛṣāyitavye mṛṣāyitavyāḥ
Instrumentalmṛṣāyitavyayā mṛṣāyitavyābhyām mṛṣāyitavyābhiḥ
Dativemṛṣāyitavyāyai mṛṣāyitavyābhyām mṛṣāyitavyābhyaḥ
Ablativemṛṣāyitavyāyāḥ mṛṣāyitavyābhyām mṛṣāyitavyābhyaḥ
Genitivemṛṣāyitavyāyāḥ mṛṣāyitavyayoḥ mṛṣāyitavyānām
Locativemṛṣāyitavyāyām mṛṣāyitavyayoḥ mṛṣāyitavyāsu

Adverb -mṛṣāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria