सुबन्तावली ?मृषायितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मृषायितव्या | मृषायितव्ये | मृषायितव्याः |
सम्बोधनम् | मृषायितव्ये | मृषायितव्ये | मृषायितव्याः |
द्वितीया | मृषायितव्याम् | मृषायितव्ये | मृषायितव्याः |
तृतीया | मृषायितव्यया | मृषायितव्याभ्याम् | मृषायितव्याभिः |
चतुर्थी | मृषायितव्यायै | मृषायितव्याभ्याम् | मृषायितव्याभ्यः |
पञ्चमी | मृषायितव्यायाः | मृषायितव्याभ्याम् | मृषायितव्याभ्यः |
षष्ठी | मृषायितव्यायाः | मृषायितव्ययोः | मृषायितव्यानाम् |
सप्तमी | मृषायितव्यायाम् | मृषायितव्ययोः | मृषायितव्यासु |