Declension table of mṛṣṭa_1

Deva

NeuterSingularDualPlural
Nominativemṛṣṭam mṛṣṭe mṛṣṭāni
Vocativemṛṣṭa mṛṣṭe mṛṣṭāni
Accusativemṛṣṭam mṛṣṭe mṛṣṭāni
Instrumentalmṛṣṭena mṛṣṭābhyām mṛṣṭaiḥ
Dativemṛṣṭāya mṛṣṭābhyām mṛṣṭebhyaḥ
Ablativemṛṣṭāt mṛṣṭābhyām mṛṣṭebhyaḥ
Genitivemṛṣṭasya mṛṣṭayoḥ mṛṣṭānām
Locativemṛṣṭe mṛṣṭayoḥ mṛṣṭeṣu

Compound mṛṣṭa -

Adverb -mṛṣṭam -mṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria