Declension table of mṛṣṭa_1

Deva

MasculineSingularDualPlural
Nominativemṛṣṭaḥ mṛṣṭau mṛṣṭāḥ
Vocativemṛṣṭa mṛṣṭau mṛṣṭāḥ
Accusativemṛṣṭam mṛṣṭau mṛṣṭān
Instrumentalmṛṣṭena mṛṣṭābhyām mṛṣṭaiḥ mṛṣṭebhiḥ
Dativemṛṣṭāya mṛṣṭābhyām mṛṣṭebhyaḥ
Ablativemṛṣṭāt mṛṣṭābhyām mṛṣṭebhyaḥ
Genitivemṛṣṭasya mṛṣṭayoḥ mṛṣṭānām
Locativemṛṣṭe mṛṣṭayoḥ mṛṣṭeṣu

Compound mṛṣṭa -

Adverb -mṛṣṭam -mṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria