Declension table of ?luṇṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeluṇṭiṣyantī luṇṭiṣyantyau luṇṭiṣyantyaḥ
Vocativeluṇṭiṣyanti luṇṭiṣyantyau luṇṭiṣyantyaḥ
Accusativeluṇṭiṣyantīm luṇṭiṣyantyau luṇṭiṣyantīḥ
Instrumentalluṇṭiṣyantyā luṇṭiṣyantībhyām luṇṭiṣyantībhiḥ
Dativeluṇṭiṣyantyai luṇṭiṣyantībhyām luṇṭiṣyantībhyaḥ
Ablativeluṇṭiṣyantyāḥ luṇṭiṣyantībhyām luṇṭiṣyantībhyaḥ
Genitiveluṇṭiṣyantyāḥ luṇṭiṣyantyoḥ luṇṭiṣyantīnām
Locativeluṇṭiṣyantyām luṇṭiṣyantyoḥ luṇṭiṣyantīṣu

Compound luṇṭiṣyanti - luṇṭiṣyantī -

Adverb -luṇṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria