सुबन्तावली ?लुण्टिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालुण्टिष्यन्ती लुण्टिष्यन्त्यौ लुण्टिष्यन्त्यः
सम्बोधनम्लुण्टिष्यन्ति लुण्टिष्यन्त्यौ लुण्टिष्यन्त्यः
द्वितीयालुण्टिष्यन्तीम् लुण्टिष्यन्त्यौ लुण्टिष्यन्तीः
तृतीयालुण्टिष्यन्त्या लुण्टिष्यन्तीभ्याम् लुण्टिष्यन्तीभिः
चतुर्थीलुण्टिष्यन्त्यै लुण्टिष्यन्तीभ्याम् लुण्टिष्यन्तीभ्यः
पञ्चमीलुण्टिष्यन्त्याः लुण्टिष्यन्तीभ्याम् लुण्टिष्यन्तीभ्यः
षष्ठीलुण्टिष्यन्त्याः लुण्टिष्यन्त्योः लुण्टिष्यन्तीनाम्
सप्तमीलुण्टिष्यन्त्याम् लुण्टिष्यन्त्योः लुण्टिष्यन्तीषु

समास लुण्टिष्यन्ति लुण्टिष्यन्ती

अव्यय ॰लुण्टिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria