Declension table of ?luṇṭhayitavya

Deva

MasculineSingularDualPlural
Nominativeluṇṭhayitavyaḥ luṇṭhayitavyau luṇṭhayitavyāḥ
Vocativeluṇṭhayitavya luṇṭhayitavyau luṇṭhayitavyāḥ
Accusativeluṇṭhayitavyam luṇṭhayitavyau luṇṭhayitavyān
Instrumentalluṇṭhayitavyena luṇṭhayitavyābhyām luṇṭhayitavyaiḥ luṇṭhayitavyebhiḥ
Dativeluṇṭhayitavyāya luṇṭhayitavyābhyām luṇṭhayitavyebhyaḥ
Ablativeluṇṭhayitavyāt luṇṭhayitavyābhyām luṇṭhayitavyebhyaḥ
Genitiveluṇṭhayitavyasya luṇṭhayitavyayoḥ luṇṭhayitavyānām
Locativeluṇṭhayitavye luṇṭhayitavyayoḥ luṇṭhayitavyeṣu

Compound luṇṭhayitavya -

Adverb -luṇṭhayitavyam -luṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria