सुबन्तावली ?लुण्ठयितव्य

Roma

पुमान्एकद्विबहु
प्रथमालुण्ठयितव्यः लुण्ठयितव्यौ लुण्ठयितव्याः
सम्बोधनम्लुण्ठयितव्य लुण्ठयितव्यौ लुण्ठयितव्याः
द्वितीयालुण्ठयितव्यम् लुण्ठयितव्यौ लुण्ठयितव्यान्
तृतीयालुण्ठयितव्येन लुण्ठयितव्याभ्याम् लुण्ठयितव्यैः लुण्ठयितव्येभिः
चतुर्थीलुण्ठयितव्याय लुण्ठयितव्याभ्याम् लुण्ठयितव्येभ्यः
पञ्चमीलुण्ठयितव्यात् लुण्ठयितव्याभ्याम् लुण्ठयितव्येभ्यः
षष्ठीलुण्ठयितव्यस्य लुण्ठयितव्ययोः लुण्ठयितव्यानाम्
सप्तमीलुण्ठयितव्ये लुण्ठयितव्ययोः लुण्ठयितव्येषु

समास लुण्ठयितव्य

अव्यय ॰लुण्ठयितव्यम् ॰लुण्ठयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria