Declension table of ?luṇṭhayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | luṇṭhayiṣyamāṇaḥ | luṇṭhayiṣyamāṇau | luṇṭhayiṣyamāṇāḥ |
Vocative | luṇṭhayiṣyamāṇa | luṇṭhayiṣyamāṇau | luṇṭhayiṣyamāṇāḥ |
Accusative | luṇṭhayiṣyamāṇam | luṇṭhayiṣyamāṇau | luṇṭhayiṣyamāṇān |
Instrumental | luṇṭhayiṣyamāṇena | luṇṭhayiṣyamāṇābhyām | luṇṭhayiṣyamāṇaiḥ |
Dative | luṇṭhayiṣyamāṇāya | luṇṭhayiṣyamāṇābhyām | luṇṭhayiṣyamāṇebhyaḥ |
Ablative | luṇṭhayiṣyamāṇāt | luṇṭhayiṣyamāṇābhyām | luṇṭhayiṣyamāṇebhyaḥ |
Genitive | luṇṭhayiṣyamāṇasya | luṇṭhayiṣyamāṇayoḥ | luṇṭhayiṣyamāṇānām |
Locative | luṇṭhayiṣyamāṇe | luṇṭhayiṣyamāṇayoḥ | luṇṭhayiṣyamāṇeṣu |