Declension table of ?luṇṭhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeluṇṭhayiṣyamāṇaḥ luṇṭhayiṣyamāṇau luṇṭhayiṣyamāṇāḥ
Vocativeluṇṭhayiṣyamāṇa luṇṭhayiṣyamāṇau luṇṭhayiṣyamāṇāḥ
Accusativeluṇṭhayiṣyamāṇam luṇṭhayiṣyamāṇau luṇṭhayiṣyamāṇān
Instrumentalluṇṭhayiṣyamāṇena luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇaiḥ luṇṭhayiṣyamāṇebhiḥ
Dativeluṇṭhayiṣyamāṇāya luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇebhyaḥ
Ablativeluṇṭhayiṣyamāṇāt luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇebhyaḥ
Genitiveluṇṭhayiṣyamāṇasya luṇṭhayiṣyamāṇayoḥ luṇṭhayiṣyamāṇānām
Locativeluṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇayoḥ luṇṭhayiṣyamāṇeṣu

Compound luṇṭhayiṣyamāṇa -

Adverb -luṇṭhayiṣyamāṇam -luṇṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria